Pages

Wednesday 4 December 2013

Explanation of Mallinath

रघुवंशः
प्रथमः सर्गः
मातापितृभ्यां जगतो नमो वामार्धजानये ।
सद्यो दक्षिणदृक्पातसंकुचद्वामदृष्टये ।।१।।
अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् ।
तन्नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ।।२।।
शरणं करवाणि शर्मदं ते चरणं वाणि चराचरोपजीव्यम् ।
करुणामसृणैः कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम् ।।३।।
वाणीं काणभुजीमजीगणदवाशासीच्च वैयासिकी-
मन्तस्तन्त्रमरंस्त पन्नगगवीगुम्फेषु चाजागरीत् ।
वाचामाकलयद्रहस्यमखिलं यश्चाक्षपादस्फुरां
लोकेभूद्यदुपज्ञंमेव विदुषां सौजन्यजन्यं यशः ।।४।।
मल्लिनाथकविः सोयं मन्दात्मानुजिघृक्षया ।
व्याचष्टे कालिदासीयं काव्यत्रयमनाकुलम् ।।५।।
कालिदासगिरां सारं कालिदासः सरस्वती ।
चतुर्मुखोथवा साक्षाद्विदुर्नान्ये तु मादृशे ।।६।।
तथापि दक्षिणावर्तनाथाद्यैः क्षुण्णवर्त्मसु ।
वयं च कालिदासोक्तिष्ववकाशं लभेमहि ।।७।।
भारती कालिदासस्य दुर्व्याख्याविषमूर्च्छिता ।
एषा सञ्जीवनी टीका तामद्योज्जीवयिष्यति ।।८।।
इहान्वयमुखेनैव सर्वम व्याख्यायते मया ।
नामूलं लिख्यते किञ्चिन्नानपेक्षितमुच्यते ।।९।।
इह खलु सकलकविशिरोमणिः कालिदासः काव्यं यशसेर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे इत्याद्यालङ्कारिकवचनप्रामाण्यात्काव्यस्यानेकश्रेयःसाधनतां, काव्यलापांश्च वर्जयेद् इत्यस्य निषेधशास्त्रस्यासत्काव्यविषयतां च पश्यन् रघुवंशाख्यं महाकाव्यं चिकीर्षुः, चिकीर्षितार्थाविघ्नपरिसमाप्तिसम्प्रदायाविच्छेदलक्षणफलसाधनभूतविशिष्टदेवतानमस्कारस्य शिष्टाचारपरिप्राप्तत्वाद् आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मुखम् इत्याशीर्वादाद्यन्यतमस्य प्रबन्धमुखलक्षणत्वात्, काव्यनिर्माणस्य विशिष्टशब्दार्थप्रतिपत्तिमूलकत्वेन विशिष्टशब्दार्थयोश्च शब्दजातमशेषं तु धत्ते शर्वस्य वल्लभा । अर्थरूपं यदखिलं धत्ते मुग्धेन्दुशेखरः इति वायुपुराणसंहितावचनबलेन पार्वतीपरमेश्वरायत्तदर्शनात्तत्प्रतिपित्सया तावेवाभिवादयते -----
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ।।१।।
वागर्थाविति ।। वागर्थाविवेत्येकं पदम् । इव सह नित्यसमासो विभक्त्यलोपः पूर्वपदप्रकृतित्वञ्चेति वक्तव्यम् । एवमन्यत्रापि द्रष्टव्यम् । वागर्थाविव शब्दार्थाविव सम्पृक्तौ नित्यसम्बद्धावित्यर्थः । नित्यसम्बद्धयोरुपमानत्वेनोपादानात् । नित्यः शब्दार्थसम्बद्ध इति मीमांसकाः । जगतो लोकस्य पितरौ । माता च पिता च पितरौ । पिता मात्रा इति द्वन्द्वैकशेषः । मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ इत्यमरः । एतेन शर्वशिवयोः सर्वजगज्जनकतया वैशिष्ट्यमिष्टार्थप्रदानशक्तिः परमकारुणिकत्वं च सूच्यते । पर्वतस्यापत्यं स्त्री पार्वती तस्यापत्यम् इत्यण् । टिड्ढाणञ् इत्यादिना ङीप् । पार्वती च परमाश्वरश्च पार्वतीपरमाश्वरौ । परमशब्दः सर्वोत्तमत्वद्योतनार्थः । मातुरभ्यर्हितत्वात् अल्पाक्षरत्वाच्च पार्वतीशब्दस्य पूर्वनिपातः । वागर्थप्रतिपत्तये शब्दार्थयोः सम्यग्ज्ञानार्थं वन्दे अभिवादये अहमिति शेषः । अत्रोपमालङ्कारः स्फुट एव । तथोक्तं ---- स्वतःसिद्धेन भिन्नेन सम्पन्नेन च धर्मतः । साम्यमन्येन वर्णस्य वाच्यं चेदेकगोपमेति । प्रायिकश्चोपमालङ्कारः कालिदासोक्तकाव्यादौ । प्रथमं वागार्थौ इति भूदेवताकस्य सर्वगुरोः मगणस्य प्रयोगात् शुभलाभः सूच्यते । तदुक्तं ---- शुभदो यो भूमिमयः इति वकारस्यामृतबीजत्वात् प्रचयगमनादिसिद्धिः ।।
क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ।।२।।
क्वेति ।। सम्प्रति कविः स्वाहङ्कारं परिहरति ---- क्व सूर्येत्यादिश्लोकद्वयेन । प्रभवत्यस्मादिति प्रभवः कारणम् ऋहोरत् अकर्तरि चकारके संज्ञायाम् इति साधुः । सूर्यः प्रभवो यस्य स सूर्यप्रभवो वंशः क्व, अल्पः विषयो ज्ञेयः अर्थो यस्याः सा मे मतिः प्रज्ञा च क्व, द्वौ क्वशब्दौ महदन्तरं सूचयतः सूर्यंवंशमाकलयितुं न शक्नोमीत्यर्थः । तथा च तद्विषयप्रबन्धनिरूपणं दुरापास्तमिति भावः । तथाहि दुस्तरम् ईषद्दुःसुषु इत्यादिना खल्प्रत्ययः । तरितुमशक्यं सागरं मोहादज्ञानादुडुपेन प्लवेन भेलेन इति यावत् उडुपं तु प्लवः कोलः इत्यमरः । अथवा चर्मावनद्धेन पानपात्रेण । चर्मावनद्धमुडुपं प्लवः काष्ठं करण्डवत् इति सज्जनः । तितीर्षुः तरितुमिच्छुरस्मि भवामि । तरतेः सन्नन्तात् उप्रत्ययः । अल्पसाधनैरधिकारम्भो न सुकर इति भावः । इदञ्च वंशोत्कर्षकथनं स्वप्रबन्धमहत्त्वार्थमेव । तदुक्तं ---- प्रतिपाद्यमहिम्ना च प्रबन्धो हि महत्तरः इति ।।
मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् ।
प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः ।।३।।
मन्द इति ।। किञ्च मन्दो मूढः । मूढाल्पापटुनिर्भाग्या मन्दाः स्युः इत्यमरः । तथापि कवियशःप्रार्थी । कवीनां यशः काव्यनिर्माणेन जातं यद् यशः तत्प्रार्थनाशीलः अहं प्रांशुना उन्नतपुरुषेण लभ्ये प्राप्ये फले फलविषये लोभात् फलविषयात् लोभादित्यर्थः, उद्बाहुः उत् उन्नमितः बाहुर्येन स फलग्रहणाय उच्छ्रितहस्तो वामनः खर्व इव, खर्वो ह्रस्वश्च वामनः इत्यमरः । उपहास्यताम् उपहासविषयताम् । ऋहलोर्ण्यत् इति ण्यत्प्रत्ययः । उपहासतेः स्वकर्मकात्वात् उपहस्यते यः तस्य भावः तां गमिष्यामि प्राप्स्यामि ।
मन्दश्चेत्तर्हि त्यज्यतामयमुद्योग इत्यत आह ------
अथवा कृतवाग्द्वारे वंशेस्मिन् पूर्वसूरिभिः ।
मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ।।४।।
अथवेति ।। अथवा पक्षान्तरे । पूर्वसूरिभिः कविभिः वाल्मीक्यादिभिः कृतवाग्द्वारे कृतं रामायणादिप्रबन्धरूपा या वाक् सैव द्वारं प्रवेशो यस्य तस्मिन्, अस्मिन् सूर्यप्रभवे वंशे कुले । जन्मनैकलक्षणः सन्तानो वंशः । वज्रेण मणिवेधकसूचीविशेषेण । वज्रं त्वस्त्री कुलिशशस्त्रयोः मणिवेधे रत्नभेदे इति केशवः । समुत्कीर्णे विद्धे मणौ रत्ने सूत्रस्येव मे मम गतिः सञ्चारोस्ति । वर्णनीये रघुवंशे मम वाक्प्रसरोस्तीत्यर्थः ।।
एवं रघुवंशे लब्धप्रवेशस्तद्वर्णनां प्रतिजानानः सोऽहमित्यादिभिः पञ्चभिः श्लोकैः कुलकेनाह ----
सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् ।
आसमुद्रक्षितीशानामानाकरथवर्तमनाम् ।।५।।
सोऽहमिति ।। सोऽहं रघूणाम् अन्वयं वक्ष्ये इत्युत्तरेण सम्बन्धः । किंविधानां रघूणामित्यत्र उत्तराणि विशेषणानि योज्यानि । आ जन्मनः जन्म आरभ्येत्यर्थः । आङ् मर्यादाभिविध्योरित्यव्ययीभावः । तत आजन्म इति पदस्य शुद्धानाम् इत्यनेन सुप्सुपेति समासः । एवमुत्तरत्रापि द्रष्टव्यम् । आजन्मशुद्घानां निषेकादिगर्भाधानादिसर्वसंस्कारसम्पन्नानामित्यर्थः । आफलोदयम् आफलोदयसिद्धेः कर्म येषां ते तथोक्ताः, तेषां प्रारब्धान्तगामिनामित्यर्थः । आसमुद्रं क्षितेरीशानां सार्वभौमाणामित्यर्थः । अत्र सर्वत्र आङोऽभिविध्यर्थकत्वे तु सर्वं निर्दोषं स्यात् । द्वाभ्यां तु युग्मकं प्रोक्तं त्रिभिः स्यात्तु विशेषकम् । कलापकं चतुर्भिः स्यात् तदुर्ध्वं कुलकं स्मृतम् इति कुलकादिलक्षणम् ।।
यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् ।
यथापराधदण्डानां यथाकालप्रबोधिनाम् ।।६।।
यथेत्यादि ।। विधिमनतिक्रम्य यथाविधि यथासादृश्ये इत्यव्ययीभावः । तथा हुताशब्देन सुप्सुपेति समासः । एवं यथाकामार्चितेत्यादीनामपि द्रष्टव्यम् । यथाविधि हुता अग्नयो यैस्तेषाम् । यथाकामम् अभिलाषमनतिक्रम्य दण्डो येषां ते तेषाम् । यथाकालं कालमनतिक्रम्य प्रबोधिनां प्रबोधनशीलानाम् । चतुर्भिर्विशेषणैर्देवतायजनातिथिसत्कारदण्डधरत्वप्रजापालनसमयजागरुकत्वादीनि विवक्षितानि ।।
त्यागाय सम्भृतार्थानां सत्याय मितभाषिणाम् ।
यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ।।७।।
त्यागायेति ।। त्यागाय सत्पात्रे विनियोगस्त्यागो दानमित्यर्थः । त्यागो विहापनं दानम् इत्यमरः । तस्मै सम्भृतार्थानां सम्भृतः सञ्चितोऽर्थः धनं यैस्तेषां, न तु दुर्व्यापाराय ष सत्याय सत्यकथनाय मितं परिमितं भाषन्ते ये तेषां मितभाषणशीलानां, न तु पराभवाय । यशसे कीर्तये यशः कीर्तिः समज्ञा च इत्यमरः । विजिगीषूणां विजेतुमिच्छूणां, न तु अर्थसङ्ग्रहाय । प्रजायै सन्तानाय गृहमेधिनां दारपरिग्रहशीलानां, न तु कामोपभोगाय । अत्र त्यागायेत्यादिषु सर्वत्र चतुर्थी तादर्थ्येत्यादिना समासविधानज्ञापकात् चतुर्थी । गृहैर्दारैः मेधन्ते सङ्गच्छन्ते इति गृहमेधिनः । दारेष्वपि गृहा इत्यमरः । जाया च गृहिणी गृहम् इति हलायुधः । मेध्व सङ्गमे इति धातोर्णिनिः । एभिर्विशेषणैः परोपकारित्वं सत्यवचनत्वं यशःपरत्वं दारसङ्ग्रहद्वारा पुत्रोत्पादनेन पितॄणाम् ऋणमुक्तत्वञ्च विवक्षितानि ।।
शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।
वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ।।८।।
शैशव इति ।। शिशोर्भावः शैशवं बाल्यम् । प्राणभृज्जातिवयोवचनोद्गात्र इत्यादिना अञ्प्रत्ययः । शिशुत्वं शैशवं बाल्यम् इत्यमरः । तस्मिन् वयसि अभ्यस्तविद्यानाम् अभ्यस्ता शिक्षिता विद्या यैस्तेषाम्, एतेन ब्रह्मचर्याश्रमो विवक्षितः । युनो भावः यौवनं तारुण्यम् । युवादित्वादण् । तारुण्यं यौवनं समम् इत्यमरः । तस्मिन् वयसि विषयैषिणां विषयान् इच्छन्ति ये तेषां भोगभिलाषिणाम्, एतेन गृहस्थाश्रमो विवक्षितः । वृद्धस्य भावः वार्धकं वृद्धत्वम्, द्वन्द्वमनोज्ञादिभ्यश्च इति वुञ् । वार्धकं वृद्धसङ्घाते वृद्धत्वे वृद्धकर्मणीति विश्वः । तस्मिन् वार्धके वयसि मुनीनां वृत्तिरिव वृत्तिर्येषां तेषाम्, एतेन वाणप्रस्थाश्रमो विवक्षितः । अन्ते शरीरत्यागकाले योगेन परमात्मध्यानेन, न तु रोगाद्यभिभवेन । योगः सन्नहनोपायध्यानसङ्गतिमुक्तिषु इत्यमरः । तनुं देहं त्यजन्तीति तनुत्यजां देहत्यागिनाम् । कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः इत्यमरः । अन्येभ्योऽपि दृश्यते इति क्विप् । एतेन भिक्षाश्रमो विवक्षितः, तेन मोक्षलाभः सूच्यते ।।
रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् ।
तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ।।९।।
रघूणामिति ।। सोऽहं लब्धप्रवेशस्तनुवाग्विभवोऽपि स्वल्पवाणीप्रसरोऽपि सन् तेषां रघूणां गुणैस्तद्गुणैः आजन्मशुद्घत्वादिभिः कर्तृभिः कर्णं मम श्रोत्रमागत्य चापलाय चपलकर्म अविमृष्यकरणरूपं कर्तुम् । युवादित्वात् कर्मण्यण् । क्रियार्थोपपदस्येत्यादिना चतुर्थी । प्रणोदितः प्रेरितः सन् रघूणामन्वयं तद्विषयप्रबन्धं वक्ष्ये ।।
सम्प्रति स्वप्रबन्धपरीक्षार्थं सतः प्रार्थयते ------
तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः ।
हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा ।।१०।।
तमिति ।। तं रघुवंशाख्यं प्रबन्धं सदसतोर्गुणदोषयोर्व्यक्तेर्विचारस्य हेतवः कर्तारः सन्तः साधवः श्रोतुमर्हन्ति । तथाहि हेम्नः विशुद्धिर्निर्दोषस्वरूपं श्यामिकापि लोहान्तरसंसर्गात्मको दोषोऽपि वा अग्नौ संलक्ष्यते नान्यत्र, तद्वद् अत्रापि सन्तः एव गुणदोषविवेकाधिकारिणो नान्ये इति भावः ।।
वर्ण्यं वस्तूपक्षिपति श्लोकद्वयेन ------
वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् ।
आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ।।११।।
वैवस्वत इति ।। मनस ईषिणो मनीषिणो धीरा विद्वांस इति यावत् । पृषोदरादित्वात् साधुः । तेषां माननीयः पूज्यः । मनीषिणामित्यत्र कर्तरि षष्ठी । छन्दसां वेदानाम् । छन्दः पद्ये च वेदे च इति विश्वः । प्रणवः प्रणूयते संक्षेपतः स्तूयते अनेनेति ओङ्कार इव, महीं क्षियन्ति ईशते इति महीक्षितः क्षितीश्वराः क्षिधातोरैश्वर्यार्थात् क्विप् तुगागमश्च । तेषामाद्य आदिभूतः विवस्वतः सूर्यस्यापत्यं पुमान् वैवस्वतो नाम वैवस्वत इति प्रसिद्धो मनुरासीत् ।।
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः ।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ।।१२।।
तदन्वय इति ।। शुद्धिरस्यास्तीति शुद्धिमान्, तस्मिन् शुद्धिमति तदन्वये तस्य मनोरन्वये वंशे । अन्ववायोऽन्वयो वंशो गोत्रञ्चाभिजनः कुलम् इति हलायुधः । अतिशयेन शुद्धिमान् शुद्धिमत्तरः द्विवचनविभाज्योप... इत्यादिना तरप् । दिलीप इति प्रसिद्धो राजा इन्दुरिव राजेन्दू राजश्रेष्ठः, उपमितं व्याघ्रादिभिः सामान्याप्रयोगे इति उपमितसमासः । क्षीरनिधौ इन्दुरिव प्रसूतो जातः ।।
व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः ।
आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ।।१३।।
व्यूढेति ।। व्यूढेत्यादिभिस्त्रिभिः श्लोकैर्दिलीपं विशिनष्टि । व्यूढं विपुलम् उरो वक्षःस्थलं यस्य स व्यूढोरस्कः । उरःप्रभृतिभ्यः कप् इति कप् । व्यूढं विपुलं भद्रं स्फारं समं बलिष्ठञ्च इति यादवः । वृषस्य स्कन्ध इव स्कन्धो यस्य सः । सप्तम्युपमान... इत्यादिना उत्तरपदलोपी बहुव्रीहिः । शालो वृक्ष इव प्रांशुः उन्नतः शालप्रांशुः । प्राकारवृक्षयोः शालः शालः सर्जतरुः स्मृतः इति यादवः । उच्चप्रांशून्नतोदग्रोच्छितास्तुङ्गे इत्यमरः । महाभुजः महान्तौ भुजौ यस्य स महाबाहुः आत्मकर्मक्षमं स्वव्यापारानुरूपं विपन्नत्राणादिसमर्थमिति यावत्, देहम् आश्रितः प्राप्तः क्षात्रः क्षत्रसम्बन्धी धर्म इव स्थितः । मूर्तिमान् पराक्रम इव स्थित इत्युत्प्रेक्षा ।।
सर्वातिरिक्तसारेण सर्वतेजोऽभिभाविना ।
स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना ।।१४।।
सर्वातिरिक्तेति ।। सर्वातिरिक्तसारेण सर्वेभ्यो भूतेभ्यः अतिरिक्तोऽधिकः सारो बलं यस्य तेन । सारो बले स्थिरांशे च इत्यमरः । सर्वाणि भूतानि तेजसा अभिभवतीति सर्वतेजोऽभिभावी तेन, सर्वेभ्य आत्मना शरीरेण । आत्मा देहे धृतौ जीवे स्वभावे परमात्मनि इति विश्वः । मेरुरिव उर्वीं क्रान्त्वा आक्रम्य स्थितः । मेरावपि विशेषणानि तुल्यानि । अभिष्टश्च सुरेन्द्राणां मात्राभिर्निर्मितो नृपः । तस्मादभिभवत्येष सर्वभूतानि तेजसा इति मनुवचनात् राज्ञः सर्वतेजोऽभिभावित्वं ज्ञेयम् ।।
आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः ।
आगमैः सदृशारम्भ आरम्भसदृशोदयः ।।१५।।
आकारेति ।। आकारेण मूर्त्या सदृशी प्रज्ञा यस्य सः, प्रज्ञया सदृशागमः प्रज्ञानुरूपशास्त्रपरिश्रमः, आगमैः सदृश आरम्भः कर्म यस्य स तथोक्तः । आरभ्यते इति आरम्भः कर्म, तत्सदृश उदयः फलसिद्धिर्यस्य स तथोक्तः ।।
भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् ।
अधृष्याश्चाधिगम्यश्च यादोरत्नैरिवार्णवः ।।१६।।
भीमकान्तेति ।। भीमैः कान्तैश्च नृपगुणैः राजगुणैः तेजःप्रतापादिभिः कुलशीलदाक्षीण्यादिभिश्च स दिलीपः उपजीविनाम् आश्रितानां यादोभिर्जलजीवैः । यादवांसि जलजन्तवः इत्यमरः । रत्नैश्च अर्णव इव अधृष्यः अनभिभवनीयश्च अभिगम्य आश्रयणीयश्च बभूव ।।
रेखामात्रमपि क्षुण्णादामनोर्वर्त्मनः परम् ।
न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः ।।१७।।
रेखामात्रमिति ।। नियन्तुः शिक्षकस्य सारथेश्च अस्य दिलीपस्य सम्बन्धिनो नेमीनां चक्रधाराणां वृत्तिरिव वृत्तिर्व्यापारो यासां ताः । चक्रधारा प्रधिर्नेमिः इति यादवः । चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात् प्रधिः पुमान् इत्यमरः । प्रजाः आ मनोः मनुमारभ्य इत्यभिविधिः पदद्वयं चैतत्, समासस्य विभाषितत्वात् । क्षुण्णात् अभ्यस्तात् प्रहताच्च वर्त्मनः आचारपद्धतेः अध्वनश्च परम् अधिकम् इत्यर्थः । रेखा प्रमाणमस्येति रेखामात्रं रेखाप्रमाणम् ईषदपीत्यर्थः । प्रमाणे द्वयसज्.... इत्यादिना मात्रच्प्रत्ययः । परशब्दविशेषणं चैतत् । न व्यातीयुः न अतिक्रान्तवत्यः । कुशलसारथिप्रेषिता रथनेमय इव तस्य प्रजाः पूर्वक्षण्णमार्गं न जहुरिति भावः ।।
प्रजानामेव भूत्यर्थं स तेभ्यो बलिमग्रहीत् ।
सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ।।१८।।
प्रजानामिति ।। स राजा प्रजानां भूत्यै अर्थाय भूत्यर्थं वृद्ध्यर्थमेव । अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या ग्रहणक्रियाविशेषणञ्चैतत् । ताभ्यः प्रजाभ्यो बलिं षष्ठांशरूपं करमग्रहीत् । भागधेयः करो बलिः इत्यमरः । तथाहि रविः सहस्रं गुणा यस्मिन् कर्मणि तद् यथा तथा सहस्रगुणं सहस्रधा उत्स्रष्टुं दातुम् । उत्सर्जनक्रियाविशेषणञ्चैतत् । रसमम्बु आदत्ते गृह्नाति । रसो गन्धे रसे स्वादे तिक्तादौ विषरोगयोः । शृङ्गारादौ द्रवे वीर्ये देहधात्वम्बुपारदे इति विश्वः ।।
सम्प्रति बुद्धिशौर्यसम्पन्नस्य तस्य अर्थसाधनेषु परानपेक्षत्वमाह -------
सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् ।
शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्वी धनुषि चातता ।।१९।।
सेनेति ।। तस्य राज्ञः सेना चतुरङ्गबलं परिच्छिद्यते अनेनेति बभूव, छत्रचामरादितुल्यमभूदित्यर्थः । पुंसि संज्ञायां घः प्रायेण इति घप्रत्ययः । छादेर्घेद्वेयुपसर्गस्य इति उपधाह्रस्वः । अर्थस्य तु साधनं द्वयमेव शार्स्त्रेषु अकुण्ठिता अव्याहता बुद्धिः । व्यापृता इत्यपि पाठः । धनुषि आतता आरोपिता मौर्वी च । मौर्वी ज्या शिञ्जिनी गुणः इत्यमरः । नीतिपुरःसरमेव तस्य शौर्यमभूदित्यर्थः ।।
राज्यमूलं मन्त्रसंरक्षणं तस्यासीदित्याह -------
तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च ।
फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ।।२०।।
तस्येति ।। संवृतमन्त्रस्य गुप्तविचारस्य वेदभेदे गुप्तवादे मन्त्रः इत्यमरः । शोकहर्षादिसूचको भ्रुकुटिमुखरागादिराकारः इङ्गितं चेष्टितं हृदयगतविकारो वा । इङ्गितं हृद्गतो भावो बहिराकार आकृतिः इति सज्जनः । गूढे आकारेङ्गिते यस्य स्वभावचपलाद् भ्रमपरम्परया मुखरागादिलिङ्गैर्वा अतृतीयगामिमन्त्रस्य तस्य प्रारभ्यन्ते इति प्रारम्भाः सामाद्युपायप्रयोगाः प्रागित्यव्ययेन पूर्वजन्म उच्यते तत्र भवाः प्राक्तनाः । सायं चिरम् इत्यादिना ट्युल्प्रत्ययः । संस्काराः पूर्वकर्मवासना इव फलेन कार्येण अनुमेया अनुमातुं योग्या आसन् । अत्र याज्ञवल्क्यः मन्त्रमूलं यतो राज्यमतो मन्त्रं सुरक्षितम् । कुर्याद् यथा तन्न विदुः कर्मणामाफलोदयात् इति ।।
सम्प्रति सामाद्युपायान् विनैव आत्मरक्षादिकं कृतवान् इत्याह --------
जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगृध्नुराददे सोऽर्थमसक्तः सुखमन्वभूत् ।।२१।।
जुगोपेति ।। अत्रस्तः अभीतः सन् त्रस्तो भीरुभीरुकभीलुकः इत्यमरः । त्रासोपाधिमन्तरेणैव त्रिवर्गसिद्धेः प्रथमसाधनत्वादेव आत्मानं शरीसं जुगोप रक्षितवान् इत्यर्थः । अनातुरः अरुग्नः एव धर्मं सुकृतं भेजे अर्जितवान् इत्यर्थः । अगृध्नुः अगर्धनशील एव अर्थमाददे स्वीकृतवान् । गृध्नस्तु गर्धनः । लुब्धोऽभिलाषुकस्तृष्णक् समौ लोलुपलोलुभौ इत्यमरः । त्रसिगृधिधृषिक्षिपेः क्लुः इति क्लुप्रत्ययः । असक्त आसक्तिरहित एव सुखमन्वभूत् ।।
परस्परविरुद्धानामपि गुणानां तत्र साहचर्यमासीदित्याह -------
ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।
गुणा गुणानुबन्धित्वात् तस्य सप्रसवा इव ।।२२।।
ज्ञानेति ।। ज्ञाने परवृत्तान्तज्ञाने सत्यपि मौनं वाङ्नियमनम् । यथा कामन्दकः नान्योपतापि वचनं मौनव्रतचरितेष्णुता इति । शक्तौ प्रतीकारसामर्थ्येऽपि क्षमा अपकारसहनम् । अत्र चाणक्यः शक्तानां भूषणं क्षमा इति । त्यागे वितरणे सत्यपि श्वाघाया विकत्थनस्य विपर्ययः अभावः । अत्राह मनुः न दत्वा परिकीर्तयेद् इति । इत्थं तस्य गुणा ज्ञानादयः गुणैर्विरुद्धैर्मौनादिभिः अनुबन्धित्वात्सहचारित्वात् सह प्रसवो जन्म येषां ते सप्रसवा सोदरा इव अभूवन् विरुद्ध अपि गुणास्तस्मिन् अविरोधेनैव स्थिता इत्यर्थः ।।
द्विविधं वृद्धत्वं ज्ञानेन वयसा च तत्र तस्य ज्ञानेन वृद्धत्वमाह ------
अनाकृष्टस्य विषयैर्विद्यायां पारदृश्वनः ।
तस्य धर्मरतेरासीद् वृद्धत्वं जरसा विना ।।२३।।
अनाकृष्टस्येति ।। विषयैः शब्दादिभिः रूपं शब्दो गन्धरसस्पर्स्शाश्च विषया अमी इत्यमरः । अनाकृष्टस्य अवशीकृतस्य विद्यानां वेदवेदाङ्गादीनां पारदृश्वनः पारम् अन्तं दृष्टवतः । दृशे क्वनिप् । धर्मे रतिर्यस्य तस्य राज्ञः, जरसा जरया विना । विस्रसा जरा इत्यमरः । षिद्भिदादिभ्योऽङ् इति अङ्प्रत्ययः । जराया जरसन्यतरस्याम् इति जरसादेशः । वृद्धत्वं वार्धक्यमासीत् । तस्य यूनोऽपि विषयवैराग्यादिज्ञानशीलवृद्धत्वान्युक्तानीत्यवोचत् ।।
प्रजानां विनयाधनाद् रक्षणाद् भरणादपि ।
स पिता पितरस्तासां केवलं जन्महेतवः ।।२४।।
प्रजानामिति ।। प्रजायन्ते इति प्रजाः । उपसर्गे च संज्ञायम् इति डप्रत्ययः । प्रजा स्यात् सन्ततौ जने इत्यमरः । तासां विनयस्य शिक्षायाः आधानात् करणात् सन्मार्गप्रवर्तनात् इति यावत् । रक्षणाद् भयहेतुभ्यस्त्राणात् आपन्निवारणात् इति यावत् । भरणाद् अन्नपानादिभिः पोषणादपि । अपि समुच्चये । स राजा पिता अभूत् । तासां पितरस्तु जन्महेतवः जन्ममात्रकर्तारः केवलमुत्पादका एव अभवन् । जननमात्र एव पितॄणां व्यापारः, सदा शिक्षारक्षणादिकं तु स एव करोतीति तस्मिन् पितृत्वव्यपदेशः । आहुश्च स पिता यस्तु पोषकः इति ।।
स्थित्यै दण्डयतो दण्डयान् परिणेतुः प्रसूतये ।
अप्यर्थकामौ तस्यस्तां धर्म एव मनीषिणः ।।२५।।
स्थितै इति ।। दण्डम् अर्हन्तीति दण्ड्याः । दण्डादिभ्यो यत् इति यत्प्रत्ययः । अदण्डान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकञ्चैव गच्छति इति शास्त्रवचनात् । तान् दण्ड्यानेव स्थित्यै लोकप्रतिष्ठायै दण्डयतः शिक्षयतः प्रसूतये सन्तानाय एव परिणेतुः दारान् परिगृह्नतः मणीषिणः विदुषः दोषज्ञस्य इति यावत् विद्वान् विपश्चिद् दोषज्ञः सन् सुधीः कोविदो बुधः । धीरो मनीषी इत्यमरः । तस्य दिलीपस्य अर्थकामौ अपि धर्म एव आस्तां जातौ । अस्तेर्लङ् । अर्थकामसाधनयोर्दण्डविवाहयोः लोकस्थापनप्रजोत्पादनरूपधर्मार्थत्वेन अनुष्ठानात् अर्थकामावपि धर्मशेषतामापादयन् स राजा धर्मोत्तरोऽभूदित्यर्थः । आह त गौतमः न पूर्वाह्नमध्यन्दिनापराह्नफलान् कुर्याद् यथाशक्तिधर्मार्थकामेभ्यस्तेषु धर्मोत्तरः स्यात् इति ।।
दुदोह गां स यज्ञाय शस्याय मघवा दिवम् ।
सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ।।२६।।
दुदोहेति ।। स राजा यज्ञाय यज्ञं कर्तुं भुवं दुदोह करग्रहणेन रिक्तां चकार इत्यर्थः । मघवा देवेन्द्रः शस्यं वर्धयितुं दिवं स्वर्गं दुदोह द्युलोकात् महीलोके वृष्टिमुत्पादयामास इत्यर्थः । क्रियार्थोपपदस्य.... इत्यादिना यज्ञशस्याभ्यां चतुर्थी । एवमुभौ सम्पदो विनिमयेन परस्परमादानप्रतिदानाभ्यां भुवनद्वयं दधतुः पुपुषतुः । राजा यज्ञैरिन्द्रलोकम् इन्द्रश्च उदकेन भूलोकं पुपोष इत्यर्थः । उक्तञ्च दण्डनीतौ राजा त्वर्थान् समाहृत्य कुर्यादिन्द्रमहोत्सवम् । प्रीणितो मेघवाहस्तु महतीं वृष्टिमावहते इति ।।
न किलानुययुस्तस्य राजानो रक्षितुर्यशः ।
व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ।।२७।।
न किलेति ।। राजानः अन्ये नृपाः रक्षितुर्भयेभ्यस्त्रातुस्तस्य राज्ञो यशः न अनुययुः किल न अनुचक्रुः खलु । कुतः ? यद् यस्मात् कारणात् तस्करता चौर्यं परस्वेभ्यः परधनेभ्यः व्यावृत्ता सती श्रुतौ वाचकशब्दे स्थिता प्रवृत्ता । अपहार्यान्तराभावात् तस्करशब्द एवापहृत इत्यर्थः । अथवा अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दं करोति हि इति न्यायेन शब्दे स्थिता स्फुरिता, न तु स्वरूपतोऽस्तीत्यर्थः ।।

द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्तस्य यथौषधम् ।
त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ।।२८।।
द्वेष्य इति ।। शिष्टो जनो द्वेष्यः शत्रुरपि आर्तस्य रोगिण औषधं यथा औषधमिव तस्य सम्मतोऽनुमत आसीत् । दुष्टो जनः प्रियोऽपि प्रेमास्पदीभूतोऽपि उरगक्षता सर्पदष्टा अङ्गुलीव छिन्द्याद् बाहुमपि दुष्टमात्मनः इति न्यायात्त्याज्य आसीत् । तस्य शिष्ट एव बन्धुर्दुष्ट एव शत्रुरित्यर्थः ।।
तस्य परोपकारित्वमाह ------
तं वेधा विदधे नूनं महाभूतसमाधिना ।
तथाहि सर्वे तस्यासन् परार्थैकफला गुणाः ।।२९।।
तमिति ।। वेधाः स्रष्टा स्रष्टा प्रजापतिर्वेधाः इत्यमरः । तं दिलीपं समाधीयते अनेनेति समाधिः कारणसामग्री महाभूतानां यः समाधिस्तेन महाभूतसमाधिना विदधे ससर्ज नूनं ध्रुवमित्युर्प्रेक्षा । तथाहि तस्य राज्ञः सर्वे गुणाः रूपरसादिमहाभूतगुणवदेव परार्थः परप्रयोजनमेव एकं मुख्यं येषां ते तथोक्ता आसन् । महाभूतगुणोपमानेन कारणगुणाः कार्ये संक्रमन्तीति न्यायः सूचितः ।।
स वेलावप्रवलयां परिखीकृतसागराम् ।
अनन्यशासनामूर्वीं शशासैकपुरीमिव ।।३०।।
स इति ।। स दिलीपो वेलाः समुद्रकुलानि । वेला कुलेऽपि वारिधेः इति विश्वः । ता एव वप्रवलयाः प्राकारवेष्टनानि यस्यास्ताम् । स्याच्चयो वप्रमस्त्रियाम् । प्राकारो वरणः शालः प्राचीरम् इत्यमरः । परितः खातः परिखा दुर्गवेष्टनं खातम् । खातं खेयस्तु परिखा इत्यमरः । अन्येष्वपि दृश्यनते इत्यत्र अपिशब्दात् खनेर्डप्रत्ययः । अपरिखाः परिखाः सम्पद्यमानाः कृताऋ परिखीकृताः सागराः यस्यास्ताम् । अभूततद्भावे च्विः । अविद्यमानम् अन्यस्य राज्ञः शासनं यस्यास्ताम्, अनन्यशासनाम् उर्वीं पृथ्वीं एकपुरीमिव शशास ष अनायासेन शासितवान् इत्यर्थः ।।
तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा ।
पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा ।।३१।।
तस्येति ।। तस्य राज्ञः मगधवंशे जाता मगधवंशजा सप्तम्यां जनेर्डः इति डप्रत्ययः । एतेनाभिजात्यमुक्तम् । दाक्षिण्यं परछन्दानुवर्तनम् । दक्षिणः सरलोदारपरछन्दावर्तिषु इति शाश्वतः । तेन रूढं प्रसिद्धं तेन नाम्ना अध्वरस्य यज्ञस्य दक्षिणा दक्षिणाख्या पत्नी इव सुदक्षिणा इति प्रसिद्धा पत्नी आसीत् । तत्र श्रुतिः यज्ञो वै गन्धर्वस्तस्य दक्षिणा अप्सरस इति । दक्षिणाया दाक्षिण्यं नाम ऋत्विजो दक्षिणत्वप्रापकत्वं ते दक्षन्ते दक्षिणां प्रतिगृह्य इति च ।।
कलत्रवन्तमात्मानमवरोधे महत्यपि ।
तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः ।।३२।।
कलत्रवन्तमिति ।। वसुधाधिपः अवरोध अन्तःपुरवर्गे महति सत्यपि मनस्विन्या दृढचित्तया पतिचित्तानुवृत्त्यादिनिर्वन्धक्षमया इत्यर्थः । तया सुदक्षिणया लक्ष्म्या च आत्मानं कलत्रवन्तं भार्यावन्तं मेने । कलत्रं श्रोणिभार्ययोः इत्यमरः । वसुधाधिपः इत्यनेन वसुधया चेति गम्यते ।।
तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः ।
विलम्बितफलैः कालं स निनाय मनोरथैः ।।३३।।
तस्यामिति ।। स राजा आत्मानुरूपायां तस्यामात्मनः जन्म यस्य असौ आत्मजन्मा पुत्रः तस्मिन् समुत्सुकः यद्वा आत्मने जन्मनि पुत्ररूपेण उत्पत्तौ समुत्सुकः सन् आत्मा वै पुत्रनामासि इति श्रुतेः । विलम्बितं फलं पुत्रप्राप्तिरूपं येषां तैः मनोरथैः, कदा मे पुत्रो भवेत् इत्याशाभिः कालं निनाय यापयामास ।।
सन्तानार्थाय विधये स्वभुजादवतारिता ।
तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षेपे ।।३४।।
सन्तानेति ।। तेन दिलीपेन सन्तानः अर्थः प्रयोजनं यस्य तस्मै सन्तानार्थाय विधये अनुष्ठानाय स्वभुजात् अवतारिता अवरोपिता जगतः लोकस्य गुर्वी धूः भारः सचिवेषु निचिक्षेपे निहिता ।।
अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया ।
तौ दम्पती वसिष्ठस्य गुरोर्जग्मतुराश्रमम् ।।३५।।
अथेति ।। धूरोऽवतारानन्तनमात्मनः पुत्रेच्छया । काम्याच्च इति पुत्रशब्दात् काम्यच्प्रत्ययः । अ प्रत्ययात् इति पुत्रकाम्यधातोरकारप्रत्ययः, ततष्टाप्, तया, तौ दम्पती जायापती । राजदन्तादिषु जायाशब्दस्य दमिति निपातनात् साधु । प्रयतौ पूतौ विधातारं ब्रह्माणमभ्यर्य । स खलु पुत्रार्थिभिरुपास्यते इति मान्त्रिकाः । गुरोः कुलगुरोर्वसिष्ठस्य आश्रमं जग्मतुः पुत्रप्राप्त्युपायापेक्षयेति शेषः ।।
स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमास्थितौ ।
प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ।।३६।।
स्नग्धेति ।। स्नग्धो मधुरो गम्भीरो निर्घोषो यस्य तमेकं स्यन्दनं रथम् । प्रावृषि भवः प्रावृषेण्यः । प्रावृष एण्य इति एण्यप्रत्ययः । तं प्रावृषेण्यं पयोवाहं मेघं विद्युदैरावताविव आस्थितौ आरूढौ जग्मतुरिति पूर्वेण सम्बन्धः । इरा आपः । इरा भूवाक्सुरासु स्यात् इत्यमरः । इरावान् समुद्रस्तत्र भव ऐरावतः अभ्रमातङ्गः । ऐरावतोभ्रमातङ्गैरावणाभ्रसुवल्लभाः इत्यमरः । अभ्रमातङ्गत्वञ्चाभ्रत्वादभ्ररूपत्वाद्वा इति क्षीरस्वामी । अत एव मेघारोहणं विद्युत्साहचर्यञ्च घटते । किञ्च विद्युत ऐरावतसाहचर्यादेव ऐरावती संज्ञा, ऐरावतस्य स्त्री ऐरावतीति क्षीरस्वामी । तस्मात्सुष्ठूक्तं विद्युदैरावताविवेति । एकरथारोहणोक्त्या कार्यसिद्धिबीजं दाम्पत्योरत्यन्तसौमनस्यं सूचयति ।।
मा भूदाश्रमपीडेति परिमेयपुरःसरौ ।
अनुभावविशेषात्तु सेनापरिवृताविव ।।३७।।
मा भूदिति ।। पुनः किम्भूतौ दम्पती ? आश्रमपीडा मा भूत् मा अस्त्विति हेतोः । माङि लुङ् इत्याशीरर्थे लुङ्, न माङ्योगे इत्यडागमनिषेधः । परिमेयपुरःसरौ परिमितपरिचारकौ, अनुभावविशेषात्तु तेजोविशेषात् सेनापरिवृतौ इव स्थितौ ।।
सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः ।
पुष्परेणुत्किरैर्वातैराधूतवनराजिभिः ।।३८।।
सेव्यमानाविति ।। पुनः कथम्भूतौ ? सुखः शीतलत्वात् प्रियः स्पर्शो येषां तैः शालनिर्यासगन्धिभिः सर्जतरुनिष्यन्दगन्धवद्भिः । शालः सर्जतरुः स्मृतः इति शाश्वतः । उत्किरन्ति विक्षिपन्तीति उत्किराः । इगुपध.... इत्यादिना किरतेः कप्रत्ययः । पुष्परेणूनामुत्किरास्तैः, आधूत मान्दादीषत्कम्पिता वनराजयो यैस्तैर्वातैः सेव्यमानौ ।।
मनोऽभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः ।
षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ।।३९।।
मनोभिरामा इति ।। रथनेमिस्वनोन्मुखैः मेघध्वनिशङ्कया उन्नमितमुखैरित्यर्थः । शिखण्डिभिर्मयूरैर्द्विधा भिन्नाः शुद्धविकृतिभेदेनाविष्कृतावस्थायां च्युताच्युतभेदेन वा षड्जो द्विविधः, तत्सादृश्यात् केका अपि द्विधा भिन्नाः इत्युच्यते । अत एवाह षड्जसंवादिनीरिति । षड्भ्यः स्थानेभ्यः षड्जः । तदुक्तं नासाकण्ठमुरस्तालुजिह्वादन्ताश्च संस्पृशन् । षड्भ्यः संजायते यस्मात्तस्मात् षड्ज इति स्मृतः ।। स च तन्त्रीकण्ठजन्मा स्वरविशेषः । निषादर्षभगान्धारषड्जमध्यमधैवताः । पञ्चमश्चेत्यमी सप्ततन्त्रीकण्ठोत्थिताः स्वराः इत्यमरः । षड्जेन संवादिनः सदृशीः । तदुक्तं मातङ्गेन षड्जं मयूरं वदति इति । मनोऽभिरामा मनसः प्रिताः । के मूर्ध्नि कायन्ति ध्वनन्तीति केका मयूरवाण्यः । केका वाणी मयूरस्य इत्यमरः । ताः केकाः शृण्वन्तौ इति श्लोकार्थः ।।
परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु ।
मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ।।४०।।
परस्परेति ।। विश्रम्भात् अदूरं समीपं यथा भवति तथा उज्झितं वर्त्म यैस्तेषु । स्यन्दनाबद्धदृष्टिषु स्यन्दने रथे आबद्धा आसञ्जिता दृष्टिर्नेत्रं यैस्तेषु दृग् दृष्टिनेत्रलोचनचक्षुर्नयनाम्बुजेक्षणाक्षीनि इति हलायुधः । कौतुकवशाद् रथासक्तदृष्टिष्वित्यर्थः । मृग्यश्च मृगाश्च मृगाः । पुमान् स्त्रिया इत्येकशेषः, तेषां द्वन्द्वेषु मिथुनेषु स्त्रीपुंसौ मिथुनं द्वन्द्वम् इत्यमरः । परस्पराक्ष्णां सादृश्यं पश्यन्तौ । द्वन्द्वशब्दसामर्थ्यात् मृगीषु सुदक्षिणाक्षिसादृश्यं दिलीपः, दिलीपाक्षिसादृश्यं च मृगेषु सुदक्षिणा इत्येवं विवेक्तव्यम् ।।
श्रेणीबन्धाद् वितन्वद्भिरस्तम्भां तोरणस्रजम् ।
सारसैः कलनिर्ह्रादैः क्वचिदुन्नमिताननौ ।।४१।।
श्रेणीति ।। श्रेणीबन्धात् पङ्क्तिबन्धनाद् हेतोरस्तम्भामाधारस्तम्भरहितां तोरणोऽस्त्र बहिर्द्वारम् इत्यमरः । तत्र या स्रग् विरच्यते तां तोरणस्रजं वितन्वद्भिः कुर्वद्भिरिवेत्यर्थः । उत्प्रेक्षाव्यञ्जकेवशब्दप्रयोगाभावेन गम्योत्प्रेक्षेयम् । कलनिर्ह्रादैः अव्यक्तमधुरध्वनिभिः सारसैः पक्षिविशेषैः करणैः क्वचिदुन्नमिताननौ । सारसो मैथुनी कामी गोनर्दः पुष्कराह्वय इति यादवः ।।
पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः ।
रजोभिस्तुरगोत्कीर्णैरस्पष्टालकवेष्टनौ ।।४२।।
पवनस्येति ।। प्रार्थनासिद्धिशंसिनोऽनुकूलत्वादेव मनोरथसिद्धिसूचकस्य पवनस्यानुकूलत्वात् गन्तव्यदिगभिमुखत्वात् तुरगोत्कीर्णैः रजोभिरस्पृष्टा अलका देव्याः वेष्टनमुष्णीषं च राज्ञो ययोस्तौ तथोक्तौ । शिरसा वेष्टनशोभिना सुतः इति वक्ष्यति ।
सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् ।
आमोदमुपजिघ्रन्तौ स्वनिश्वासानुकारिणम् ।।४३।।
सरसीष्विति ।। सरसीषु वीचिविक्षोभशीतलम् उर्मीसङ्घटनेन शीतलं स्वनिश्वासमनुकर्तुं शीलमस्येति स्वनिश्वासानुकारिणम् । एतेन तयोरुत्कृष्टस्त्रीपुंसजातीयत्वमुक्तमरविन्दानामामोदमुपजिघ्रन्तौ घ्राणेन गृह्नन्तौ ।।
ग्रामेष्वात्मविसृष्टेषु यूपचिह्नेषु यज्वनाम् ।
आमोघाः प्रतिगृह्नतावर्घ्यानुपदमाशिषः ।।४४।।
ग्रामेष्विति ।। आत्मविसृष्टेषु स्वदत्तेषु यूपो नाम संस्कृतः पशुबन्धाय दारुविशेषः यूपा एव चिह्नानि येषां तेषु ग्रामेषु । अमोघाः सफलाः यज्वनां विधिनेष्टवताम् । यज्वा तु विधिनेष्टवान् इत्यमरः । सुयजोर्ङ्वनिप् इति ङ्वनिप्प्रत्ययः । आशिषः आशीर्वादान् । अर्घः पूजाविधः तदर्थं द्रव्यमर्घ्यम् । पादार्घाभ्यां च इति यत्प्रत्ययः । षट्तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि इत्यमरः । अर्घ्यस्यानुपदमन्वक् अर्घ्यस्वीकारानन्तरम् इत्यर्थः । प्रतिगृह्नन्तौ स्वीकुर्वन्तौ । पदस्य पश्चादनुपदं, पश्चादर्थेऽव्ययीभावः । अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् इत्यमरः ।।
हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान् ।
नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ।।४५।।
हैयङ्गवीनमिति ।। ह्यस्तनगोदोहोद्भवं घृतं हैयङ्गवीनम् । ह्यः पूर्वेद्युर्भवम् । तत्तु हैयङ्गवीनं यद्ध्यो गोदोहोद्भवं घृतम् इत्यमरः । हैयङ्गवीनं संज्ञायाम् इति निपातः । तत् सद्योघृतमादाय उपस्थितान् घोषवृद्धान्, घोष आभीरपल्ली स्यात् इत्यमरः । वन्यानां मार्गशाखिनां नामधेयानि पृच्छन्तौ । दुह्याच्.... इत्यादिना पृच्छतेर्द्विकर्मकत्वम् । कुलकम् ।।
काप्यभिख्या तयोरासीद् व्रजतोः शुद्धवेषयोः ।
हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ।।४६।।
कापीति ।। व्रजतोर्गच्छतोः शुद्धवेषयोरुज्ज्वसनेपथ्ययोस्तयोः सुदक्षिणादिलीपयोः हिमनिर्मुक्तयोश्चित्राचन्द्रमसोरिव योगे सति कापि अनिर्वाच्या अभिख्या शोभा आसीत् । अभिख्या नामशोभयोः इत्यमरः । आतश्चोपसर्गे इत्यङ्प्रत्ययः । चित्रा नक्षत्रविशेषः । शिशिरापगमे चैत्र्यां पौर्णमास्यां चित्रापूर्णचन्द्रमसोरिवेत्यर्थः ।।
तत्तद्भूमिपतिः पत्न्यै दर्शयन् प्रियदर्शनः ।
अपि लङ्घितमध्वानं बुबुधे न बुधोपमः ।।४७।।
तत्तदिति ।। प्रियं दर्शनं यस्यासौ प्रियदर्शनः दर्शनीय इत्यर्थः । भूमिपतिः पत्न्यै तत्तदद्भुतं वस्तु दर्शयन् लङ्घितमपि वाहितमपि अध्वानं न बुबुधे न ज्ञातवान् । बुधः सौम्य उपमा उपमानं यस्येति विग्रहः । इदं विशेषणं तत्तद्दर्शयन्नित्युपयोगितया एतस्य ज्ञातृत्वसूचनार्थम् ।।
स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः ।
सायं संयमिनस्तस्य महर्षेर्महिषीसखः ।।४८।।
स इति ।। दुष्प्रापयशाः दुष्प्रापम् अन्यदुर्लभं यशो यस्य सः तथोक्तः श्रान्तवाहनो दूरोपगमनात् क्लान्तयुग्यः । महिष्याः सखा महिषीसखः । राजाहःसखिभ्यष्टच् इति टच्प्रत्ययः । सहायान्तरनिरपेक्ष इति भावः । स राजा सायं सायङ्काले संयमिनो नियमवतस्तस्य महर्षेर्वसिष्ठस्य आश्रमं प्रापत्प्राप । पुषादित्वादङ् ।।
तमाश्रमं विशिनष्टि -------
वनान्तरादुपावृत्तैः समित्कुशफलाहरैः ।
पूर्यमाणमदृश्याग्निप्रत्युद्यातैस्तपस्विभिः ।।४९।।
वनान्तरादिति ।। वनान्तरादन्यस्मात् वनादुपावृत्तैः प्रत्यावृत्तैः समिधश्च कुशांश्च फलानि च आहर्तुं शीलं येषामिति समित्कुशफलाहराः तैः । आङि ताच्छिल्ये इति हतेराङ्पूर्वादच्प्रत्ययः । अदृश्यैर्दर्शनायोग्यैरग्निभिः वैतानिकैः प्रत्युद्याताः प्रत्युद्गताः तैस्तपस्विभिः पूर्यमाणम् । प्रोष्यागच्छतामहिताग्नीनामग्नयः प्रत्युद्यान्ति इति श्रुतिः । यथाह कामं पितरं प्रोषितवन्तं पुत्राः प्रत्याधावन्ति । एव ह वा एतमग्नयः प्रत्याधावन्ति सशकलान्दनिवाहरन् इति ।।
आकीर्णमृषिपत्नीनामुटद्वाररोधिभिः ।
अपत्यैरिव नीवारभागधेयोचितैर्मृगैः ।।५०।।
आकीर्णमिति ।। नीवाराणां भाग एव भागधेयः अंशः । रूपनामभागेभ्यो धेयः इति वक्तव्यसूत्रात् स्वाभिधेये धेयप्रत्ययः । तस्योचितैः उदजानां पर्णशालानां द्वाररोधिभिर्द्वाररोधकैर्मृगैः ऋषिपत्नीनामपत्यैरिव आकीर्णं व्याप्तम् ।।
सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम् ।
विश्वासाय विहङ्गानामालवालाम्बुपायिनाम् ।।५१।।
सेकान्त इति ।। सेकान्ते वृक्षमृलसेचनावसाने मुनिकन्याभिः सेक्त्रीभिः आलवालेषु जलाधारप्रदेशेषु यदम्बु तत्पायिनाम् । स्यादालवालमावालमावापः इत्यमरः । विहङ्गानां पक्षिणां विश्वासाय विश्रम्भाय समौ विश्वासविश्रम्भौ इत्यमरः । तत्क्षणे सेकान्ते उज्झिता वृक्षका ह्रस्ववृक्षा यस्मिन् तम् । ह्रस्वार्थे कप्रत्ययः ।।
आतपात्ययसंक्षिप्तनीवारासु निषादिभिः ।
मृगैर्वर्तितरोमन्थमुटजाङ्गनभूमिषु ।।५२।।
आतपात्ययेति ।। आतपस्यात्यये अपगमे सति संक्षिप्ता राशीकृता नीवारास्तृणधान्यानि यासु तासु । नीवारास्तृणधान्यानि इत्यमरः । उटजानां पर्णशालानामङ्गनभूमिषु चत्वरभागेषु । पर्णशालोटजोस्त्रियाम् इति चामरः । निषादिभिरुपविष्टैः मृगैः वर्तितो निष्पादितो रोमन्थश्चर्वितचर्वणं यस्मिन्नाश्रमे तम् ।।
अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान् ।
पुनानं पवनोद्धूतैर्धूमैराहूतिगन्धिभिः ।।५३।।
अभ्युत्थितेति ।। अभ्युत्थिताः प्रज्वलिता होमयोग्य इत्यर्थः सामिद्धेऽग्नावाहुतीर्जुहोति इति वचनात् । तेषामग्नीनां पिशुनैः सूचकैः पवनोद्धूतैः आहूतिगन्धो येषामस्तीत्याहूतिगन्धिनः तैः धूमैराश्रमोन्मुखानतिथीन् पूनानं पवित्रीकुर्वाणम् । कुलकम् ।।
अथ यन्तारमादिश्य धूर्यान् विश्रामयेति सः ।
तामवारोहयत्पत्नीं रथादवततार च ।।५४।।
अथेति ।। अथ आश्रमप्राप्त्यनन्तरं स राजा यन्तारं सारथिं धुरं वहन्तीति धुर्या धुग्याः । युरो षड्ढकौ इति यत्प्रत्ययः । धुर्वहेर्धुर्यधौरेयधूरीणाः सधुरन्धराः इत्यमरः । धुर्यान् रथाश्वान् विश्रामय विनीतश्रमान् कुरु इत्यादिश्य आज्ञाप्य तां पत्नीं रथादवारोहयत् अवतारितवान् स्वयं च अवततार । विश्रामयेति ह्रस्वपाठे जनीजृष इति मित्त्वे मितां ह्रस्वः इति ह्रस्वः । मितां ह्रस्वः इति सूत्रे वा चित्तविरागे इत्यतो वा इत्यनुवर्त्य व्यवस्थितविभाषाश्रयणाद् ह्रस्वाभाव इति वृत्तिकारः ।।
तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः ।
अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ।।५५।।
तस्मै इति ।। सभायां साधवः सभ्याः, सभायां यः इति यप्रत्ययः । गुप्ततमेन्द्रिया अत्यन्तनियमितेन्द्रिया मुनयः सभार्याय गोप्त्रे रक्षकाय नयः शास्त्रमेव चक्षुस्तत्त्वावेदकं प्रमाणं यस्य तस्मै नयचक्षुषे । अत एव अर्हते प्रशस्ताय पूज्यायेत्यर्थः । अर्हः प्रशंसायाम् इति शतृप्रत्ययः । तस्मै राज्ञे अर्हणां पूजां चक्रुः । पूजा नमस्यापचितिः सपर्यार्चार्हणा समाः इत्यमरः ।।
विधेः सायन्तनस्यान्ते स ददर्श तपोनिधिम् ।
अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ।।५६।।
विधेरिति ।। स राजा सायन्तनस्य सायम्भवस्य सायंचिरम्.... इत्यादिना ट्युल्प्रत्ययः । विधेर्जपहोमाद्यनुष्ठानस्य अन्ते अवसाने अरुन्धत्या अन्वासितं पश्चादुपवेशनेन उपसेवितम् । कर्मणि क्तः उपसर्गवशात् सकर्मकत्वम् अन्वास्यैनाम् इत्यादिवदुपपद्यते । तपोनिधिं वसिष्ठं स्वाहादेव्या अथाग्नायी स्वाहा च हुतभुक्प्रिया इत्यमरः । अन्वासितं हविर्भुजमिव ददर्श । समित्पुष्पकुशाग्न्यम्बुमृदन्नाक्षतपाणिकः । जपं होमं च कुर्वाणो नाभिवाद्यो द्विजो भवेत् इत्यनुष्ठानस्य मध्ये अभिवादननिषेधात् विधेरन्ते ददर्शेत्युक्तम् । अन्वासनं चात्र पतिव्रताधर्मत्वेनोक्तं न तु कर्माङ्गत्वेन । विधेरन्त इति कर्मणः समाप्त्यभिधानात् ।।
तयोर्जगृहतुः पादान् राजा राज्ञी च मागधी ।
तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ।।५७।।
तयोरिति ।। मागधी मगधराजपुत्री राज्ञी सुदक्षिणा राजा च तयोररुन्धतीवसिष्ठयोः पादान् जगृहतुः । पादः पदङ्घ्रिश्चरणोस्त्रियाम् इत्यमरः । पादग्रहणमभिवादनम् । गुरुपत्नी गुरुश्च कर्तारौ । सा च स च तौ सुदक्षिणादिलीपौ कर्मभूतौ प्रीत्या हर्षेण प्रतिननन्दतुः आशीर्वादादिभिः सम्भावयाञ्चक्रुरित्यर्थः ।।
तमातिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् ।
पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ।।५८।।
तमिति ।। मुनिः अतित्यर्थमातिथ्यम् । अतिथेर्ञ्यः इति ञ्यप्रत्ययः । आतिथ्यस्य क्रिया तया शान्तो रथक्षोभेण यः परिश्रमः यस्य स तं तथोक्तम् । राज्यमेवाश्रमस्तत्र मुनिं मुनितुल्यमित्यर्थः । तं दिलीपं राज्ये कुशलं पप्रच्छ । पृच्छतेस्तु द्विकर्मकत्वमित्युक्तम् । यद्यपि राज्यशब्दः पुरोहितादिष्वन्तर्गतत्वाद् राजकर्मवचनः तथाप्यत्र सप्ताङ्वचनः । उपपन्नं ननु शिवं सप्तस्वङ्गेषु इत्युत्तरविरोधात् । तथाह मनुः स्वाम्यमात्यपुरं राष्ट्रं कोषदण्डौ तथा सुहृत् । सप्तैतानि समस्तानि लोकेऽस्मिन् राज्यमुच्यते इति । तत्र ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च इति मनुवचने सत्यपि तस्य राज्ञो महानुभावत्वात् ब्राह्मणोचितकुशलप्रश्न एव कृत इत्यनुसन्धेयम् । अत एवोक्तम् राज्याश्रममुनिमिति ।।
अथाथर्वनिधेस्तस्य विजितारिपुरः पुरः ।
अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः ।।५९।।
अथेति ।। अथ प्रश्नानन्तरं विजितारिपुरो विजितशत्रुनगरो वदतां वक्तृणां वरः श्रेष्ठः । यतश्च निर्धारणम् इति षष्ठी । अर्थपतिः राजा अथर्वणोऽथर्ववेदस्य निधेस्तस्य मुनेः पुरोऽग्रे अर्थ्याम् अर्थादनपेताम् । धर्मपथ्यर्थन्यायादनपेते इति यत्प्रत्ययः । वाचमाददे वक्तुमुपक्रान्तवानित्यर्थः । अथर्वनिधेनित्यनेन पुरोहितकृत्याभिज्ञत्वात् तत्कर्मनिर्वाहकत्वं मुनेरस्तीति सूच्यते । यथाह कामन्दकः त्रय्यां च दण्डनीत्यां च कुशलं स्यात् पुरोहितः । अथर्वविहितं कुर्यान्नित्यं शान्तिकपौष्टिकम् इति ।।
उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे ।
दैवीनां मानुषीणाञ्च प्रतिहर्ता त्वमापदाम् ।।६०।।
उपपन्नमिति ।। हे गुरो सप्तस्वङ्गेषु स्वाम्यमात्यादिषु । स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च सप्ताङ्गानि इत्यमरः । शिवं कुशलम् उपपन्नं ननु युक्तमेव । नन्ववधारणे । प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु इत्यमरः । कथितमित्यत्राह यस्य मे दैवीनां देवेभ्य आगतानां दुर्भिक्षादीनां मानुषीणां मनुष्येभ्य आगतानां चौरभयादीनाम् । उभयत्रापि तत आगतः इत्यण् । टिड्ढाणञ्.... इत्यादिना ङीप् । आपदां व्यसनानां त्वं प्रतिहर्ता वारयितासि । अत्र कामन्दकः हुताशनो जलं व्याधिदुर्भिक्षं मरणं तथा । इति पञ्चविधं दैवं मानुषं व्यसनं ततः ।। आयुक्तकेभ्यश्चौरेभ्यः परेभ्यो राजबल्लभात् । पृथिवीपतिलोभाच्च नराणां पञ्चधा मतम् इति ।।
तत्र मानुषापत्प्रतीकारमाह ------
तव मन्त्रकृतो मन्त्रैर्दूरात्प्रशमितारिभिः ।
प्रत्यादिश्यन्ते इव मे दृष्टलक्ष्यभिदः शराः ।।६१।।
तवेति ।। दूरात् परोक्ष एव प्रशमितारिभिः । मन्त्रान् कृतवान् मन्त्रकृत् । सुकर्मपापमन्त्रपुण्येषु कृञः इति क्विप् । तस्य मन्त्रकृतो मन्त्राणां द्रष्टुः प्रयोक्तुर्वा तव मन्त्रैः कर्तृभिः दृष्टं प्रत्यक्षं यल्लक्ष्यं भिन्दन्तीति दृष्टलक्ष्यभिदः मे शराः प्रत्यादिश्यन्ते इव । वयमेव समर्थाः किमेभिः पिष्टपेषकैरिति निराक्रियन्त इवेत्युत्प्रेक्षा । प्रत्यादेशो निराकृतिः इत्यमरः । त्वन्मन्त्रसामर्थ्यादेव नः पौरुषं फलतीति भावः ।।
सम्प्रति दैविकापत्प्रतीकारमाह ------
हविरावर्जितं होतस्त्वया विधिवदग्निषु ।
वृष्टिर्भवति शस्यानामवग्रहविशोषिणाम् ।।६२।।
हविरिति ।। हे होतः त्वया विधिवदग्निषु आवर्जितं प्रक्षिप्तं हविराज्यादिकं कर्तृ अवग्रहो वर्षप्रतिबन्धः । अवे ग्रहो वर्षप्रतिबन्धे इत्यप्प्रत्ययः । वृष्टिर्वर्षं तद्विघातेवग्राहावग्रहौ समौ इत्यमरः । तेन विशोषिणां विशुष्यतां शस्यानां वृष्टिर्भवति । वृष्टिरूपेण शस्यान्युपजीवयतीति भावः । अत्र मनुः अग्नौ दत्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः इति ।।
पुरुषायुषजीविन्यो निरातङ्का निरीतयः ।
यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्ब्रह्मवर्चसम् ।।६३।।
पुरुषेति ।। मदीयाः प्रजाः आयुर्जीवितकालः पुरुषस्यायुः पुरुषायुषं वर्षशतमित्यर्थः । शतायुर्वै पुरुषः इति श्रुतेः । अचतुरवुचतुर.... इत्यादिसूत्रेणाच्प्रत्ययान्तो निपातः । पुरुषायुषं जीवन्तीति पुरुषायुषजीविन्यः । निरातङ्का निर्भयाः । आतङ्को भयमाशङ्का इति हलायुधः । निरीतयोऽतिवृष्ट्यादिरहिता इति यत् तस्य सर्वस्य त्वद्ब्रह्मवर्चसं तव व्रताध्ययनसम्पत्तिरेव हेतुः । व्रताध्ययनसम्पत्तिरित्येतद् ब्रह्मवर्चसम् इति हलायुधः । ब्रह्मणो वर्चो ब्रह्मवर्चसम् । ब्रह्महस्तिभ्यां वर्चसः इत्यच्प्रत्ययः । अतिवृष्टिरनावृष्टिर्मूषिकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेते ईतयः स्मृताः इति कामन्दकः ।।
त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना ।
सानुबन्धाः कथं न स्युः सम्पदो मे निरापदः ।।६४।।
त्वयेति ।। ब्रह्मा योनिः कारणं यस्य तेन ब्रह्मपुत्रेण गुरुणा त्वया एवमुक्तप्रकारेण चिन्त्यमानस्य अनुध्यायमानस्य अत एव निरापदो व्यसनहीनस्य मे मम सम्पदः सानुबन्धाः सानुस्यूतयोऽविच्छिन्ना इति यावत् कथं न स्युः स्युरेवेत्यर्थः ।।
सम्प्रत्यागमनप्रयोजनमाह ------
किन्तु वध्वां तवैतस्यामदृष्टसदृशप्रजम् ।
न मामवति सद्वीपा रत्नसूरपि मेदिनी ।।६५।।
किन्त्विति ।। किन्तु तवैतस्यां वध्वां स्नुषायाम् । वधूर्जाया स्नुषा चैव इत्यमरः । अदृष्टा सदृशी अनुरूपा प्रजा येन तं मामं सद्वीपा रत्नादि सूयत इति रत्नसूरपि, सत्सूद्विष.... इत्यादिना क्विप् । मेदिनी नावति न प्रीणाति । अवधातुः रक्षणगतिप्रीत्याद्यर्थेषूपदेशादत्र प्रीणने । रत्नसूरपीत्यनेन सर्वरत्नेभ्यः पुत्ररत्नमेव श्लाघ्यमिति सूचितम् ।।
नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः ।
न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः ।।६६।।
नूनमिति ।। मत्तः परं मदनन्तरम् । पञ्चम्यास्तसिल् । पिण्डविच्छेददर्शिनः पिण्डदानविच्छेदमुत्प्रेक्षमाणाः वंशोद्भवा वंश्याः पितरः स्वधेत्यव्ययं पितृभोज्ये वर्तते तस्य सङ्ग्रहे तत्पराः आसक्ताः सन्तः श्राद्धे पितृकर्मणि पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्त्रतः इत्यमरः । प्रकामभुजः पर्याप्तभोजिनो न भवन्ति नूनं सत्यम् । कामं प्रकामं पर्याप्तम् इत्यमरः । निर्धना ह्यपद्धनं कियदपि सङ्गृह्नन्तीति भावः ।।
मत्परं दुर्लभं मत्वा नूनमावर्जितं मया ।
पयः पूर्वैः स्वनिश्वासैः कवोष्णमुपभुज्यते ।।६७।।
मत्परमिति ।। मत्परं मदनन्तरम् ।अन्यारात्.... इत्यादिना पञ्चमी । दुर्लभं दुर्लभ्यं मत्वा मया आवर्जितं दत्तं पयः पूर्वैः पितृभिः स्वनिश्वासैर्दुःखजैः कवोष्णमीषदूष्णं यथा तथा उपभुज्यते । नूनमिति तर्के । कवोष्णमिति कुशब्दस्य कवादेशः । कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति इत्यमरः ।।
सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः ।
प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः ।।६८।।
सोऽहमिति ।। इज्या यागः । व्रजयजोर्भावे क्यप् इति क्यप्प्रत्ययः । तया विशुद्धात्मा विशुद्धचेतनः प्रजालोपेन सन्तत्यभावेन निमीलितः कृतनिमीलनः सोऽहं लोक्यत इति लोकः न लोक्यत इत्यलोकः । लोकश्चालोकश्चात्र स्त इति लोकश्चासावलोकश्चेति वा लोकालोकश्चक्रवालोऽचल इव । लोकालोकश्चक्रवालः इत्यमरः । प्रकाशत इति प्रकाशश्च देवर्णविमोचनात् न प्रकाशत इत्यप्रकाशश्च पितॄणां विमोचनात् पचाद्यच् । अस्मीति शेषः । लोकालोकोऽप्यन्तः सूर्यसम्पर्कात् बहिस्तमोव्याप्ता च प्रकाशश्चाप्रकाशश्चेति मन्तव्यम् ।।
ननु तपोदानादिसम्पन्नस्य किमपत्यैरित्यत्राह ------
लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् ।
सन्ततिः शुद्धवंश्या हि परत्रेह च शर्मणे ।।६९।।
लोकान्तरेति ।। समुद्भवत्यस्मादिति समुद्भवः कारणम् । तपोदाने समुद्भवो यस्य तत्तपोदानसमुद्भवं यत्पुण्यं तल्लोकान्तरे परलोके सुखं सुखकरम् । शुद्धवंशे भवा शुद्धवंश्या सन्ततिर्हि परत्र परलोके इह च लोके शर्मणे सुखाय । शर्मशातसुखानि च इत्यमरः । भवतीति शेषः ।।
तया हीनं विधातर्मां कथं पश्यन्न दूयसे ।
सिक्तं स्वयमिव स्नेहाद् बन्ध्यमाश्रमवृक्षकम् ।।७०।।
तयेति ।। हे विधातः स्रष्टः तया सन्तत्या हीनमनपत्यं मां स्नेहात् प्रेम्णा स्वयमेव सिक्तं जलसेकेन वर्धितं बन्धमफलम् । बन्ध्योऽफलोऽवकेशी च इत्यमरः । आश्रमस्य वृक्षकं वृक्षपोतमिव पश्यन् कथं न दूयसे न परितप्यसे । विधातरित्यनेन समर्थोऽप्युपेक्षसे इति गम्यते ।।
असह्यपीडं भगवन्नृणमन्त्यमवेहि मे ।
अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः ।।७१।।
असह्येति ।। हे भगवन् मे मम अन्त्यमृणं पैतृकमृणम् अनिर्वाणस्य मज्जनरतस्य निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने इति यादवः । दन्तिनो गजस्य अरुर्मर्म तुदतीत्यरुन्तुदं मर्मस्पृक् व्रणोऽस्त्रियामीर्मर्मरुः इति अरुन्तुदस्तुमर्मस्पृक् इति चामरः । विध्वरुषोस्तुदः इति खश्प्रत्ययः । अरुद्विषद.... इत्यादिना मुमागमः । आलानं बन्धनस्तम्भमिव आलानं बन्धनस्तम्भे इत्यमरः । असह्या सोढुमशक्या पीडा दुःखं यस्मिन् तत् अवेहि दुःसहदुःखजनकं विद्धीत्यर्थः । निर्वाणोत्थानशयनानि त्रीणि गजकर्माणि इति पालकाव्ये । ऋणं देवस्य यागेन ऋषीणां पाठकर्मणा । सन्तत्या पितृलोकानां शोधयित्वा परिव्रजेत् इति ।।
तस्मान्मुच्ये यथा तात संविधातुं तथार्हसि ।
इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः ।।७२।।
तस्मादिति ।। हे तात तस्मात् पैतृकाद् ऋणात् यथा मुच्ये मुक्तो भवामि कर्मकर्तरि लट् । तथा संविधातुं कर्तुमर्हसि । हि यस्मात् कारणात् इक्ष्वाकूणामिक्ष्वाकुवंश्यानां तद्राजत्वाद् बहुष्वणो लुक् । दुरापे दुष्प्राप्तेऽर्थे सिद्धयस्तत्वधीनास्त्वदायत्ताः । इक्ष्वाकूणामिति शेषे षष्ठी । न लोक.... इत्यादिना कृद्योगे षष्ठीनिषेधात् ।।
इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः ।
क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव ह्रदः ।।७३।।
इतीति ।। इति राज्ञा विज्ञापितः ऋषिर्ध्यानेन स्तिमिते लोचने यस्य स ध्यानस्तिमितलोचनो निश्चलाक्षः सन् क्षणमात्रं सुप्तमीनो ह्रद इव तस्थौ ।।
सोऽपश्यत्प्रणिधानेन सन्ततेः स्तम्भकारणम् ।
भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत् ।।७४।।
स इति ।। स मुनिः प्रणिधानेन चित्तैकाग्र्येण भावितात्मा शुद्धान्तःकरणः भुवो भर्तुर्नृपस्य सन्ततेः स्तम्भकारणं सन्तानप्रतिबन्धकारणमपश्यत् । अथानन्तमेनं नृपं प्रत्यबोधयत् स्वदृष्ठं ज्ञापितवानित्यर्थः । एनमिति गतिबुद्धि.... इत्यादिना अणिकर्तुः कर्मत्वम् ।।
पुरा शक्रमुपस्थाय तवोर्वीं प्रति यास्यतः।
आसीत् कल्पतरुच्छायामाश्रिता सुरभिः पथि ।।७५।।
पुरेति ।। पुरा पूर्वं शक्रमुपस्थाय संसेव्य उर्वीं प्रति भुवमुद्दिश्य यास्यतो गमिष्यतस्तव पथि कल्पतरुच्छायामाश्रिता सुरभिः कामधेनुरासीत् । तत्र स्थितेत्यर्थः ।।
ततः किमित्यत आह ------
धर्मलोपभयाद् राज्ञीमृतुस्नातामिमां स्मरन् ।
प्रदक्षिणाक्रियार्हायां तस्यां त्वं साधु नाचरः।।७६।।
धर्मलोपेति ।। ऋतुः पुष्पं रज इति यावत् । ऋतुः स्त्रीकुसुमेऽपि इत्यमरः । ऋतुना निमित्तेन स्नातामिमां राज्ञीं सुदक्षिणां धर्मस्य ऋत्वभिगमनलक्षणस्य लोपाद् भ्रंशाद् यद्भयं तस्मात् स्मरन् ध्यायन् । मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत विज्ञातांश्च वनस्पतीन् इति शास्त्रात् प्रदक्षिणाक्रियार्हायां प्रदक्षिणाकरणयोग्यायां तस्यां धेन्वां त्वं साधु प्रदक्षिणादिसत्कारं न आचरः नाचरितवान् । व्यासक्ता हि विस्मरन्तीति भावः । ऋतुकालाभिगमने मनुः ऋतुकालाभिगामी स्यात् स्वदारनिरतः सदा इति । अकरणे दोषमाह पराशरः ऋतुस्नातां तु यो भार्यां स्वस्थं सन्नोपगच्छति । बालगोघ्नापराधेन विध्यते नात्र संशयः इति ।।
अवजानासि मां यस्मादतस्ते न भविष्यति ।
मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ।।७७।।
अवजानासीति ।। यस्मात् कारणात् मामवजानासि तिरस्करोषि अतः कारणात् मत्प्रसूतिं मम सन्ततिमनाराध्य असेवयित्वा ते तव प्रजा न भविष्यतीति सा सुरभिस्त्वां शशाप । शप आक्रोशे ।।
कथं तदस्माभिर्न श्रुतमित्याह ------
स शापो न त्वया राजान् न च सारथिना श्रुतः ।
नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे ।।७८।।
स शाप इति ।। हे राजन् स शापस्त्वया न श्रुतः सारथिना च न श्रुतः । अश्रवणे हेतुमाह क्रीडार्थमागता उद्दामानो दाम्न उद्गता दिग्गजा यस्मिंस्तथोक्ते आकाशगङ्गायाः मन्दाकिन्याः स्रोतसि प्रवाहे नदति सति ।।
अस्तु प्रस्तुते किमायातमित्यत आह ------
ईप्सितं तदवज्ञानाद् विद्धि सार्गलमात्मनः ।
प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ।।७९।।
ईप्सितमिति । तदवज्ञानात्तस्या धेनोः अवज्ञानादपमानात् आत्मनः स्वस्य आप्तुमिष्टमीप्सितं मनोरथम् आप्नोतेः सन्नन्तात् क्तः ईकारश्च । सार्गलं सप्रतिबन्धं विद्धि जानीहि । तथाहि पूज्यपूजाया व्यतिक्रमः अतिक्रमणं श्रेयं प्रतिबध्नाति ।।
तर्हि गत्वा तामाराधयामि सा च कथञ्चिदागमिष्यतीत्याशा न कर्तव्येत्याह ------
हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः ।
भुजङ्गपिहितद्वारं पातालमधितिष्ठति ।।८०।।
हविषे इति ।। सा च सुरभिरिदानीं दीर्घं सत्रं चिरकालसाध्यो यागविशेषो यस्य तस्य प्रचेतसो हविषे दध्याज्यादिहविरर्थं भुजङ्गपिहितद्वारं भुजङ्गावरुद्धद्वारं ततो दुष्प्रवेशं पातालमधितिष्ठति पाताले तिष्ठतीत्यर्थः । अधिशीङ्स्थासां कर्म इति कर्मत्वम् ।।
तर्हि का गतिरित्यत आह ------
सुतां तदीयां सुरभेः कुत्वा प्रतिनिधिं शुचिः ।
आराधय सपत्नीकः प्रीता कामदुघा हि सा ।।८१।।
सुतामिति ।। तस्याः सुरभेरियं तदीया तां सुतां सुरभेः प्रतिनिधिं कृत्वा शुचिः शुद्धः सह पत्न्या वर्तत इति सपत्नीकः सन् नद्यृतश्च इति कप्प्रत्ययः । आराधय । हि यस्मात् कारणात् सा प्रीता तुष्टा सती कामान् दोग्धीति कामदुघा भवति । दुहेः कब्घश्च इति कप्प्रत्ययः घादेशश्च ।।
इति वादिन एवास्य होतुराहुतिसाधनम् ।
अनिन्द्या नन्दिनी नाम धेनुराववृते वनात् ।।८२।।
इतीति ।। इति वादिन्यो वदत एव होतुर्हवनशीलस्य तृण् इति तृण्प्रत्ययः । अस्य मुनेराहुतीनां साधनं कारणम् । नन्दयतीति व्युत्पत्या नन्दिनी नाम अनिन्द्या अगर्ह्या प्रशस्ता धेनुर्वनादाववृते प्रत्यागता अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् इति भावः ।।
सम्प्रति धेनुं विशिनष्टि ------
ललाटोदयमाभुग्नं पल्लवस्निग्धपाटला ।
बिभ्रती श्वेतरोमाङ्कं सन्ध्येव शशिनं नवम् ।।८३।।
ललाटोदयमिति ।। पल्लववत् स्निग्धा चासौ पाटला च । सन्ध्यायामप्येतद् विशेषणं योज्यम् । ललाटे उदयो यस्य स ललाटोदयस्तम् आभुग्नम् ईषद्वक्रम् । अविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि इत्यमरः । ओदितश्च इति निष्ठीतस्य नत्वम् । श्वेतरोमाण्येव अङ्कस्तं बिभ्रती नवं शशिनं बिभ्रती सन्ध्येव स्थिता ।।
भुवं कोष्णं कुण्डोध्नी मेध्येनावभृथादपि ।
प्रस्नवेनाभिवर्षन्ती वत्सालोकप्रवर्तिना ।।८४।।
भुवमिति ।। कोष्णेन किञ्चिदुष्णेन कवं चोष्णे इति चाकारात् कादेशः । अवभृथादपि अवभृथस्नानादपि मेध्येन पवित्रेण । पूतं पवित्रं मेध्यं च इत्यमरः । वत्सालोकेन प्रदर्शनेन प्रवर्तिना प्रवहता प्रस्नवेन क्षीराभिस्यन्दनेन भुवमभिवर्षन्ती सिञ्चन्ती । कुण्डमिव ऊर्ध आपीनं यस्याः सा कुण्डोध्नी । ऊर्धस्तु क्लीबमापीनम् इत्यमरः । ऊर्धसोऽनङ् इत्यनङादेशः । बहुव्रीहेरूधसो ङीष् इति ङीष् ।।
रजःकणैः खुरोद्धूतैः स्पृशद्भिर्गात्रमन्तिकात् ।
तीर्थाभिषेकजं शुद्धिमादधाना महीक्षितः ।।८५।।
रज इति ।। खुरोद्धूतैरन्तिकात् समीपे गात्रं स्पृशद्भिः दूरान्तिकार्थेभ्यो द्वितीया च इति चकारात् पञ्चमी । रजसां कणैः । महीं क्षयति ईष्टे इति महीक्षित् तस्य । तीर्थाभिषेकेण जातां तीर्थाभिषेकजां शुद्धिमादधाना कुर्वाणा । एतेन वायव्यं स्नानमुक्तम् । उक्तञ्च मनुना आग्नेयं भस्मना स्नानमवगाह्यं तु वारुणम् । आपो हि ष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम् इति ।।
तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्तपोधिनिः ।
याज्यमाशंसिताबन्ध्यप्रार्थनं पुनरब्रवीत् ।।८६।।
तामिति ।। निमित्तज्ञः शकुनज्ञस्तपोनिधिर्वसिष्ठः पुण्यं दर्शनं यस्यास्तां धेनुं दृष्ट्वा आशंसितं मनोरथः । नपुंसके भावे क्तः । तत्राबन्ध्यं सफलं प्रार्थनं यस्य स तम् अबन्ध्यमनोरथमित्यर्थः याजयितुं योग्यं याज्यं पार्थिवं पुनरब्रवीत् ।।
अदूरवर्तिनीं सिद्धिं राजन् निगणयात्मनः ।
उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ।।८७।।
अदूरेति ।। हे राजन् आत्मनः कार्यस्य सिद्धिम् अदूरवर्तिनीं शीघ्रभाविनीं विगणय विद्धि यद् यस्मात् कारणात् कल्याणी मङ्गलमूर्तिः बह्वादिभ्यश्च इति ङीष् । इयं धेनुः नाम्नि कीर्तिते एव स्वयमेवोपस्थिता ।।
वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम् ।
विद्यामभ्यसनेनेव प्रसादयितुमर्हसि ।।८८।।
वन्यवृत्तिरिति ।। वने भवं वन्यं कन्दमूलादिकं वृत्तिराहारो यस्य तथाभूतः सन् इमां गां शश्वत् सदा आ प्रसादादविच्छेदेनेत्यर्थः । आत्मनस्तव कर्तुः अनुगमनेन अनुसरणेन अभ्यसनेन अनुष्ठातुरभ्यासेन विद्यामिव प्रसादयितुं प्रसन्नां कर्तुमर्हसि ।।
गवानुसरणप्रकारमाह ------
प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिमाचरेः ।
निषण्णायां निषीदास्यां पीताम्भसि पिबेरपः ।।८९।।
प्रस्थितेति ।। अस्यां नन्दिन्यां प्रस्थितायां प्रतिष्ठेथाः प्रयाहि । समवप्रविभ्यः स्थः इत्यात्मनेपदम् । स्थितायां निवृत्तगतिकायां स्थितिमाचरेः स्थितिं कुरु तिष्ठेत्यर्थः । निषण्णायाम् उपविष्टायां निषीद उपविश । विध्यर्थे लोट् । पीतमम्भो यया तस्यां पीताम्भसि सत्याम् अपः पिबेः पिब ।।
वधूर्भक्तिमती चैनामर्चितामातपोवनात् ।
प्रयता प्रातरन्वेतु सायं प्रत्युद्व्रजेदपि ।।९०।।
वधूरिति ।। वधूर्जाया च भक्तिमती प्रयता सती गन्धादिभिरर्चितामेनां गां प्रातः आ तपोवनात् । आङ् मर्यादाया । पदद्वयं चैतत् । अन्वेतु अनुगच्छतु । सायमपि प्रत्युद्व्रजेत् । विध्यर्थे लिङ् ।।
इत्याप्रसादादस्यास्त्वं परिचर्यापरो भव ।
अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् ।।९१।।
इतीति ।। इति अनेन प्रकारेण त्वम् आ प्रसादात् प्रसादपर्यन्तम् । आङ्मर्यादाभिविध्योः इत्यस्य वैभाषिकत्वादसमासत्वम् । अस्याः धेनोः परिचर्यापरः शुशूषापरो भव । ते तव अविघ्नम् विघ्नस्याभावः अस्तु । अव्ययं विभक्ति..... इत्यादिना अर्थाभावेऽव्ययीभावः । पितेव पुत्रिणां सत्पुत्रवताम् । प्रशंसायामिन्प्रत्ययः । धुरि अग्रे स्थेयास्तिष्ठेः । आशीरर्थे लिङ् । एर्लिङि इत्याकारस्यैकारादेशः । तत्सदृशो भवत्पुत्रोऽस्त्विति भावः ।।
तथेति प्रतिजग्राह प्रीतिमान् सपरिग्रहः ।
आदेशं देशकालज्ञः शिष्यः शासितुरानतः ।।९२।।
तथेति ।। देशकालज्ञः देशः अग्निसन्निधिः कालः अग्निहोत्रावसानसमयः विशिष्टदेशकालोत्पन्नमार्षं ज्ञानमव्याहत इति जानन् अत एव प्रीतिमान् शिष्यः अन्तेवासी राजा सपरिग्रहः सपत्नीकः । पत्नीपरजनादानमूलशापाः परिग्रहाः इत्यमरः । आनतो विनयनम्रः सन् शासितुर्गुरोः आदेशमाज्ञां तथेति प्रतिजग्राह स्वीचकार ।।
अथ प्रदोषे दोषज्ञः संवेशाय विशाम्पतिम् ।
सूनुः सुनृतवाक् स्रष्टुर्विससर्जोर्जितश्रियम् ।।९३।।
अथेति ।। अथ प्रदोषे रात्रौ दोषज्ञो विद्वान् । विद्वान् विपश्चिद् दोषज्ञः इत्यमरः । सुनृतवाक् सत्यप्रियवाक् । प्रियं सत्यञ्च सुनृतम् इति हलायुधः । स्रष्टुः ब्रह्मपुत्रो मुनिः । अनेन प्रकृतकार्यनिर्वाहकत्वं सूचयति । उर्जितश्रियं विश्राम्पतिं मनुजेश्वरम् । द्वौ विशौ वैश्यमनुजौ इत्यमरः । संवेशाय निद्रायै स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि इत्यमरः । विससर्ज आज्ञापयामास ।।
सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः ।
कल्पवित् कल्पयामास वन्यामेवास्य संविधाम् ।।९४।।
सत्यामिति ।। कल्पवित् व्रतप्रयोगाभिज्ञो मुनिः तपःसिद्धौ सत्यामपि तपसैव राजयोग्याहारसम्पादनसामर्थ्ये सत्यपीत्यर्थः नियमापेक्षया तदाप्रभृत्येव व्रतचर्यापेक्षया अस्य राज्ञः वन्यामेव संविधीयते अनयेति संविधां कुशादिशयनसामग्रीम् आतश्चोपसर्गे इति कप्रत्ययः । अकर्तरि च कारके संज्ञायाम् इति कर्माद्यर्थत्वम् । कल्पयामास सम्पादयामास ।।
निर्दिष्टां कुलपतिना स पर्णशालाम्
अध्यास्य प्रयतपरिग्रहद्वितीयः ।
तच्छिष्याध्ययननिवेदितावसानां
संविष्टः कुशशयने निशां निनाय ।। ९५ ।।

।। इति कविताकामिनीकान्तकविकुलगुरुमहाकविकालिदासविरचिते रघुवंशमहाकाव्ये वसिष्ठाश्रमाभिगमनो नाम प्रथमः सर्गः समाप्तः ।।

निर्दिष्टामिति ।। स राजा कुलपतिना मुनिकुलेश्वेण वसिष्ठेन निर्दिष्टां पर्णशालामध्यास्य अधिष्ठानं कृत्वा इत्यर्थः । अधिशीङ्स्थासां कर्म इति आधारस्य कर्मत्वं कर्मणि द्वितीया । प्रयतो नियतः परिग्रहः पत्नी द्वितीयो यस्येति स तथोक्तः कुशानां शयने संविष्टः सुप्तः सन् तस्य वसिष्ठस्य शिष्याणाम् अध्ययनेन अपररात्रे वेदपाठेन निवेदितम् अवसानं यस्यास्तां निशां निनाय गमयामास । अपररात्रे अध्ययने मनुः निशान्ते न परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् । न चापररात्रमधीत्य पुनः स्वपेत् इति गौतमश्च । प्रहर्षिणी वृत्तमेतत् । तदुक्तं म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीयम् इति ।।

।। इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां सञ्जीवनीसमाख्यायां रघुवंशव्याख्यायां वसिष्ठाश्रमाभिगमनो नाम प्रथमः सर्गः समाप्तः ।।